B 270-4 Mārgaśīrṣamāhātmya

Template:IP

Manuscript culture infobox

Filmed in: B 270/4
Title: Mārgaśīrṣamāhātmya
Dimensions: 29.6 x 6.7 cm x 67 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5552
Remarks:

Reel No. B 270/4

Inventory No.

Title Mārgaśīrṣamāhātmya

Remarks assigned to skandapurāṇa

Author

Subject Mahātmya

Language Sanakrit

Text Features importance of mārgaśīrṣa

Manuscript Details

Script Newari

Material paper

State complete

Size 29.6 x 6.7 cm

Binding Hole

Folios 66+1=67

Lines per Folio 5

Foliation numeral in verso side

Scribe Gaurīśaṃkara Śarmā

Place of Deposit NAK

Accession No. 5/5552

Manuscript Features

Excerpts

Beginning

❖ oṃ namo gaṇeśāya ||
|| devakīnandanaṃ kṛṣṇaṃ, jagadānanda kāraṇaṃ |
bhuktimukti pradamvane, mādhavaṃ bhaktavatsalaṃ ||
|| sūta uvāca ||
śvetadīpe sukhāsīnaṃ, devadevaṃ ramāpatiṃ |
caturvvaktro namaskṛtya, paprachapitaraṃtadā ||
|| vrahmovāca ||
hṛṣīkeśa jagaddhātaḥ, puṇya śravaṇakīrttana |
praṣṭavyaṃ vruhi me deva, sarvvajña sakaleśvara ||
māsānāṃ mārggaśīrṣoha, mituktaṃ bhavatāpurā |
tasya māsasya māhātmyaṃ, jñātumichāmitatvataḥ ||
(fol. 1v1–4)

End

yadhyapyeteṣu kāmeṣu, saktā vai mānavāḥ sūtaḥ ||
tuchāmhe(!) te caturvvaktra, nakāmārhāmahābhuja |
mama prītikaraṃ māsaṃ, sarvvadā mama vallabhaṃ ||
sarvvasaṃprāpnuyānmartyo, matprasādāccaturmmukha |
atidurllabho hi madbhaktirmmamavaśya karīśubhā ||
sā vaisaṃ prāpyateputra, sahomāsenasaṃśayaḥ || 80 ||
(fol. 66r1–3)

Colophon

|| iti śrī skandapurāṇe mārggaśiramāhātmye bhagavadvrahmasaṃvāde mathurāmahimā varṇṇananāma ṣoḍaśo adhyāyaḥ saṃpūrṇṇaḥ || 16 ||    || same asminsoma vedebhe, rādhemāse, vidhauyute | śambhostithau dine paṃgo, gaurīśaṃkara śarmmaṇā || māhātmyaṃ mārggamāsasyā, lekhaccutasubhaktinā ||    || thvana saṃti vaiśākhī pūrṇṇimā, thvakunhu, puṭhisoka, vatāyā śrī bhavānī śaṃkaraṇa, śrī 3 ratneśvara sadāśiva, prītina, sāyaṃkālasa pvāta 12 mata, tvākadivāsa, choyakara, dāhāthāta, gītagovinda ādina, mehāraku, dhanukāva, chesa, varanhisaṃ,dākāpini, kataka, rucaimādhi bhojanakara || śubhaṃ ||
(fol. 66r3–66v3)

Microfilm Details

Reel No. B 270/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 16-04-2004