B 270-4 Mārgaśīrṣamāhātmya
Manuscript culture infobox
Filmed in: B 270/4
Title: Mārgaśīrṣamāhātmya
Dimensions: 29.6 x 6.7 cm x 67 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5552
Remarks:
Reel No. B 270/4
Inventory No.
Title Mārgaśīrṣamāhātmya
Remarks assigned to skandapurāṇa
Author
Subject Mahātmya
Language Sanakrit
Text Features importance of mārgaśīrṣa
Manuscript Details
Script Newari
Material paper
State complete
Size 29.6 x 6.7 cm
Binding Hole
Folios 66+1=67
Lines per Folio 5
Foliation numeral in verso side
Scribe Gaurīśaṃkara Śarmā
Place of Deposit NAK
Accession No. 5/5552
Manuscript Features
Excerpts
Beginning
❖ oṃ namo gaṇeśāya ||
|| devakīnandanaṃ kṛṣṇaṃ, jagadānanda kāraṇaṃ |
bhuktimukti pradamvane, mādhavaṃ bhaktavatsalaṃ ||
|| sūta uvāca ||
śvetadīpe sukhāsīnaṃ, devadevaṃ ramāpatiṃ |
caturvvaktro namaskṛtya, paprachapitaraṃtadā ||
|| vrahmovāca ||
hṛṣīkeśa jagaddhātaḥ, puṇya śravaṇakīrttana |
praṣṭavyaṃ vruhi me deva, sarvvajña sakaleśvara ||
māsānāṃ mārggaśīrṣoha, mituktaṃ bhavatāpurā |
tasya māsasya māhātmyaṃ, jñātumichāmitatvataḥ ||
(fol. 1v1–4)
End
yadhyapyeteṣu kāmeṣu, saktā vai mānavāḥ sūtaḥ ||
tuchāmhe(!) te caturvvaktra, nakāmārhāmahābhuja |
mama prītikaraṃ māsaṃ, sarvvadā mama vallabhaṃ ||
sarvvasaṃprāpnuyānmartyo, matprasādāccaturmmukha |
atidurllabho hi madbhaktirmmamavaśya karīśubhā ||
sā vaisaṃ prāpyateputra, sahomāsenasaṃśayaḥ || 80 ||
(fol. 66r1–3)
Colophon
|| iti śrī skandapurāṇe mārggaśiramāhātmye bhagavadvrahmasaṃvāde mathurāmahimā varṇṇananāma ṣoḍaśo adhyāyaḥ saṃpūrṇṇaḥ || 16 || || same asminsoma vedebhe, rādhemāse, vidhauyute | śambhostithau dine paṃgo, gaurīśaṃkara śarmmaṇā || māhātmyaṃ mārggamāsasyā, lekhaccutasubhaktinā || || thvana saṃti vaiśākhī pūrṇṇimā, thvakunhu, puṭhisoka, vatāyā śrī bhavānī śaṃkaraṇa, śrī 3 ratneśvara sadāśiva, prītina, sāyaṃkālasa pvāta 12 mata, tvākadivāsa, choyakara, dāhāthāta, gītagovinda ādina, mehāraku, dhanukāva, chesa, varanhisaṃ,dākāpini, kataka, rucaimādhi bhojanakara || śubhaṃ ||
(fol. 66r3–66v3)
Microfilm Details
Reel No. B 270/4
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 16-04-2004